| Singular | Dual | Plural |
Nominative |
आश्मभारिका
āśmabhārikā
|
आश्मभारिके
āśmabhārike
|
आश्मभारिकाः
āśmabhārikāḥ
|
Vocative |
आश्मभारिके
āśmabhārike
|
आश्मभारिके
āśmabhārike
|
आश्मभारिकाः
āśmabhārikāḥ
|
Accusative |
आश्मभारिकाम्
āśmabhārikām
|
आश्मभारिके
āśmabhārike
|
आश्मभारिकाः
āśmabhārikāḥ
|
Instrumental |
आश्मभारिकया
āśmabhārikayā
|
आश्मभारिकाभ्याम्
āśmabhārikābhyām
|
आश्मभारिकाभिः
āśmabhārikābhiḥ
|
Dative |
आश्मभारिकायै
āśmabhārikāyai
|
आश्मभारिकाभ्याम्
āśmabhārikābhyām
|
आश्मभारिकाभ्यः
āśmabhārikābhyaḥ
|
Ablative |
आश्मभारिकायाः
āśmabhārikāyāḥ
|
आश्मभारिकाभ्याम्
āśmabhārikābhyām
|
आश्मभारिकाभ्यः
āśmabhārikābhyaḥ
|
Genitive |
आश्मभारिकायाः
āśmabhārikāyāḥ
|
आश्मभारिकयोः
āśmabhārikayoḥ
|
आश्मभारिकाणाम्
āśmabhārikāṇām
|
Locative |
आश्मभारिकायाम्
āśmabhārikāyām
|
आश्मभारिकयोः
āśmabhārikayoḥ
|
आश्मभारिकासु
āśmabhārikāsu
|