| Singular | Dual | Plural |
Nominativo |
आश्मभारिका
āśmabhārikā
|
आश्मभारिके
āśmabhārike
|
आश्मभारिकाः
āśmabhārikāḥ
|
Vocativo |
आश्मभारिके
āśmabhārike
|
आश्मभारिके
āśmabhārike
|
आश्मभारिकाः
āśmabhārikāḥ
|
Acusativo |
आश्मभारिकाम्
āśmabhārikām
|
आश्मभारिके
āśmabhārike
|
आश्मभारिकाः
āśmabhārikāḥ
|
Instrumental |
आश्मभारिकया
āśmabhārikayā
|
आश्मभारिकाभ्याम्
āśmabhārikābhyām
|
आश्मभारिकाभिः
āśmabhārikābhiḥ
|
Dativo |
आश्मभारिकायै
āśmabhārikāyai
|
आश्मभारिकाभ्याम्
āśmabhārikābhyām
|
आश्मभारिकाभ्यः
āśmabhārikābhyaḥ
|
Ablativo |
आश्मभारिकायाः
āśmabhārikāyāḥ
|
आश्मभारिकाभ्याम्
āśmabhārikābhyām
|
आश्मभारिकाभ्यः
āśmabhārikābhyaḥ
|
Genitivo |
आश्मभारिकायाः
āśmabhārikāyāḥ
|
आश्मभारिकयोः
āśmabhārikayoḥ
|
आश्मभारिकाणाम्
āśmabhārikāṇām
|
Locativo |
आश्मभारिकायाम्
āśmabhārikāyām
|
आश्मभारिकयोः
āśmabhārikayoḥ
|
आश्मभारिकासु
āśmabhārikāsu
|