Sanskrit tools

Sanskrit declension


Declension of आश्रयभुज् āśrayabhuj, m.

Reference(s): Müller p. 68, §161 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominative आश्रयभुक् āśrayabhuk
आश्रयभुजौ āśrayabhujau
आश्रयभुजः āśrayabhujaḥ
Vocative आश्रयभुक् āśrayabhuk
आश्रयभुजौ āśrayabhujau
आश्रयभुजः āśrayabhujaḥ
Accusative आश्रयभुजम् āśrayabhujam
आश्रयभुजौ āśrayabhujau
आश्रयभुजः āśrayabhujaḥ
Instrumental आश्रयभुजा āśrayabhujā
आश्रयभुग्भ्याम् āśrayabhugbhyām
आश्रयभुग्भिः āśrayabhugbhiḥ
Dative आश्रयभुजे āśrayabhuje
आश्रयभुग्भ्याम् āśrayabhugbhyām
आश्रयभुग्भ्यः āśrayabhugbhyaḥ
Ablative आश्रयभुजः āśrayabhujaḥ
आश्रयभुग्भ्याम् āśrayabhugbhyām
आश्रयभुग्भ्यः āśrayabhugbhyaḥ
Genitive आश्रयभुजः āśrayabhujaḥ
आश्रयभुजोः āśrayabhujoḥ
आश्रयभुजाम् āśrayabhujām
Locative आश्रयभुजि āśrayabhuji
आश्रयभुजोः āśrayabhujoḥ
आश्रयभुक्षु āśrayabhukṣu