| Singular | Dual | Plural |
| Nominativo |
आश्रयभुक्
āśrayabhuk
|
आश्रयभुजौ
āśrayabhujau
|
आश्रयभुजः
āśrayabhujaḥ
|
| Vocativo |
आश्रयभुक्
āśrayabhuk
|
आश्रयभुजौ
āśrayabhujau
|
आश्रयभुजः
āśrayabhujaḥ
|
| Acusativo |
आश्रयभुजम्
āśrayabhujam
|
आश्रयभुजौ
āśrayabhujau
|
आश्रयभुजः
āśrayabhujaḥ
|
| Instrumental |
आश्रयभुजा
āśrayabhujā
|
आश्रयभुग्भ्याम्
āśrayabhugbhyām
|
आश्रयभुग्भिः
āśrayabhugbhiḥ
|
| Dativo |
आश्रयभुजे
āśrayabhuje
|
आश्रयभुग्भ्याम्
āśrayabhugbhyām
|
आश्रयभुग्भ्यः
āśrayabhugbhyaḥ
|
| Ablativo |
आश्रयभुजः
āśrayabhujaḥ
|
आश्रयभुग्भ्याम्
āśrayabhugbhyām
|
आश्रयभुग्भ्यः
āśrayabhugbhyaḥ
|
| Genitivo |
आश्रयभुजः
āśrayabhujaḥ
|
आश्रयभुजोः
āśrayabhujoḥ
|
आश्रयभुजाम्
āśrayabhujām
|
| Locativo |
आश्रयभुजि
āśrayabhuji
|
आश्रयभुजोः
āśrayabhujoḥ
|
आश्रयभुक्षु
āśrayabhukṣu
|