Sanskrit tools

Sanskrit declension


Declension of आश्रयभूत āśrayabhūta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आश्रयभूतः āśrayabhūtaḥ
आश्रयभूतौ āśrayabhūtau
आश्रयभूताः āśrayabhūtāḥ
Vocative आश्रयभूत āśrayabhūta
आश्रयभूतौ āśrayabhūtau
आश्रयभूताः āśrayabhūtāḥ
Accusative आश्रयभूतम् āśrayabhūtam
आश्रयभूतौ āśrayabhūtau
आश्रयभूतान् āśrayabhūtān
Instrumental आश्रयभूतेन āśrayabhūtena
आश्रयभूताभ्याम् āśrayabhūtābhyām
आश्रयभूतैः āśrayabhūtaiḥ
Dative आश्रयभूताय āśrayabhūtāya
आश्रयभूताभ्याम् āśrayabhūtābhyām
आश्रयभूतेभ्यः āśrayabhūtebhyaḥ
Ablative आश्रयभूतात् āśrayabhūtāt
आश्रयभूताभ्याम् āśrayabhūtābhyām
आश्रयभूतेभ्यः āśrayabhūtebhyaḥ
Genitive आश्रयभूतस्य āśrayabhūtasya
आश्रयभूतयोः āśrayabhūtayoḥ
आश्रयभूतानाम् āśrayabhūtānām
Locative आश्रयभूते āśrayabhūte
आश्रयभूतयोः āśrayabhūtayoḥ
आश्रयभूतेषु āśrayabhūteṣu