| Singular | Dual | Plural |
Nominativo |
आश्रयभूतः
āśrayabhūtaḥ
|
आश्रयभूतौ
āśrayabhūtau
|
आश्रयभूताः
āśrayabhūtāḥ
|
Vocativo |
आश्रयभूत
āśrayabhūta
|
आश्रयभूतौ
āśrayabhūtau
|
आश्रयभूताः
āśrayabhūtāḥ
|
Acusativo |
आश्रयभूतम्
āśrayabhūtam
|
आश्रयभूतौ
āśrayabhūtau
|
आश्रयभूतान्
āśrayabhūtān
|
Instrumental |
आश्रयभूतेन
āśrayabhūtena
|
आश्रयभूताभ्याम्
āśrayabhūtābhyām
|
आश्रयभूतैः
āśrayabhūtaiḥ
|
Dativo |
आश्रयभूताय
āśrayabhūtāya
|
आश्रयभूताभ्याम्
āśrayabhūtābhyām
|
आश्रयभूतेभ्यः
āśrayabhūtebhyaḥ
|
Ablativo |
आश्रयभूतात्
āśrayabhūtāt
|
आश्रयभूताभ्याम्
āśrayabhūtābhyām
|
आश्रयभूतेभ्यः
āśrayabhūtebhyaḥ
|
Genitivo |
आश्रयभूतस्य
āśrayabhūtasya
|
आश्रयभूतयोः
āśrayabhūtayoḥ
|
आश्रयभूतानाम्
āśrayabhūtānām
|
Locativo |
आश्रयभूते
āśrayabhūte
|
आश्रयभूतयोः
āśrayabhūtayoḥ
|
आश्रयभूतेषु
āśrayabhūteṣu
|