Sanskrit tools

Sanskrit declension


Declension of आश्रयभूता āśrayabhūtā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आश्रयभूता āśrayabhūtā
आश्रयभूते āśrayabhūte
आश्रयभूताः āśrayabhūtāḥ
Vocative आश्रयभूते āśrayabhūte
आश्रयभूते āśrayabhūte
आश्रयभूताः āśrayabhūtāḥ
Accusative आश्रयभूताम् āśrayabhūtām
आश्रयभूते āśrayabhūte
आश्रयभूताः āśrayabhūtāḥ
Instrumental आश्रयभूतया āśrayabhūtayā
आश्रयभूताभ्याम् āśrayabhūtābhyām
आश्रयभूताभिः āśrayabhūtābhiḥ
Dative आश्रयभूतायै āśrayabhūtāyai
आश्रयभूताभ्याम् āśrayabhūtābhyām
आश्रयभूताभ्यः āśrayabhūtābhyaḥ
Ablative आश्रयभूतायाः āśrayabhūtāyāḥ
आश्रयभूताभ्याम् āśrayabhūtābhyām
आश्रयभूताभ्यः āśrayabhūtābhyaḥ
Genitive आश्रयभूतायाः āśrayabhūtāyāḥ
आश्रयभूतयोः āśrayabhūtayoḥ
आश्रयभूतानाम् āśrayabhūtānām
Locative आश्रयभूतायाम् āśrayabhūtāyām
आश्रयभूतयोः āśrayabhūtayoḥ
आश्रयभूतासु āśrayabhūtāsu