| Singular | Dual | Plural |
Nominativo |
आश्रयभूता
āśrayabhūtā
|
आश्रयभूते
āśrayabhūte
|
आश्रयभूताः
āśrayabhūtāḥ
|
Vocativo |
आश्रयभूते
āśrayabhūte
|
आश्रयभूते
āśrayabhūte
|
आश्रयभूताः
āśrayabhūtāḥ
|
Acusativo |
आश्रयभूताम्
āśrayabhūtām
|
आश्रयभूते
āśrayabhūte
|
आश्रयभूताः
āśrayabhūtāḥ
|
Instrumental |
आश्रयभूतया
āśrayabhūtayā
|
आश्रयभूताभ्याम्
āśrayabhūtābhyām
|
आश्रयभूताभिः
āśrayabhūtābhiḥ
|
Dativo |
आश्रयभूतायै
āśrayabhūtāyai
|
आश्रयभूताभ्याम्
āśrayabhūtābhyām
|
आश्रयभूताभ्यः
āśrayabhūtābhyaḥ
|
Ablativo |
आश्रयभूतायाः
āśrayabhūtāyāḥ
|
आश्रयभूताभ्याम्
āśrayabhūtābhyām
|
आश्रयभूताभ्यः
āśrayabhūtābhyaḥ
|
Genitivo |
आश्रयभूतायाः
āśrayabhūtāyāḥ
|
आश्रयभूतयोः
āśrayabhūtayoḥ
|
आश्रयभूतानाम्
āśrayabhūtānām
|
Locativo |
आश्रयभूतायाम्
āśrayabhūtāyām
|
आश्रयभूतयोः
āśrayabhūtayoḥ
|
आश्रयभूतासु
āśrayabhūtāsu
|