Sanskrit tools

Sanskrit declension


Declension of आश्रयलिङ्ग āśrayaliṅga, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आश्रयलिङ्गम् āśrayaliṅgam
आश्रयलिङ्गे āśrayaliṅge
आश्रयलिङ्गानि āśrayaliṅgāni
Vocative आश्रयलिङ्ग āśrayaliṅga
आश्रयलिङ्गे āśrayaliṅge
आश्रयलिङ्गानि āśrayaliṅgāni
Accusative आश्रयलिङ्गम् āśrayaliṅgam
आश्रयलिङ्गे āśrayaliṅge
आश्रयलिङ्गानि āśrayaliṅgāni
Instrumental आश्रयलिङ्गेन āśrayaliṅgena
आश्रयलिङ्गाभ्याम् āśrayaliṅgābhyām
आश्रयलिङ्गैः āśrayaliṅgaiḥ
Dative आश्रयलिङ्गाय āśrayaliṅgāya
आश्रयलिङ्गाभ्याम् āśrayaliṅgābhyām
आश्रयलिङ्गेभ्यः āśrayaliṅgebhyaḥ
Ablative आश्रयलिङ्गात् āśrayaliṅgāt
आश्रयलिङ्गाभ्याम् āśrayaliṅgābhyām
आश्रयलिङ्गेभ्यः āśrayaliṅgebhyaḥ
Genitive आश्रयलिङ्गस्य āśrayaliṅgasya
आश्रयलिङ्गयोः āśrayaliṅgayoḥ
आश्रयलिङ्गानाम् āśrayaliṅgānām
Locative आश्रयलिङ्गे āśrayaliṅge
आश्रयलिङ्गयोः āśrayaliṅgayoḥ
आश्रयलिङ्गेषु āśrayaliṅgeṣu