Herramientas de sánscrito

Declinación del sánscrito


Declinación de आश्रयलिङ्ग āśrayaliṅga, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo आश्रयलिङ्गम् āśrayaliṅgam
आश्रयलिङ्गे āśrayaliṅge
आश्रयलिङ्गानि āśrayaliṅgāni
Vocativo आश्रयलिङ्ग āśrayaliṅga
आश्रयलिङ्गे āśrayaliṅge
आश्रयलिङ्गानि āśrayaliṅgāni
Acusativo आश्रयलिङ्गम् āśrayaliṅgam
आश्रयलिङ्गे āśrayaliṅge
आश्रयलिङ्गानि āśrayaliṅgāni
Instrumental आश्रयलिङ्गेन āśrayaliṅgena
आश्रयलिङ्गाभ्याम् āśrayaliṅgābhyām
आश्रयलिङ्गैः āśrayaliṅgaiḥ
Dativo आश्रयलिङ्गाय āśrayaliṅgāya
आश्रयलिङ्गाभ्याम् āśrayaliṅgābhyām
आश्रयलिङ्गेभ्यः āśrayaliṅgebhyaḥ
Ablativo आश्रयलिङ्गात् āśrayaliṅgāt
आश्रयलिङ्गाभ्याम् āśrayaliṅgābhyām
आश्रयलिङ्गेभ्यः āśrayaliṅgebhyaḥ
Genitivo आश्रयलिङ्गस्य āśrayaliṅgasya
आश्रयलिङ्गयोः āśrayaliṅgayoḥ
आश्रयलिङ्गानाम् āśrayaliṅgānām
Locativo आश्रयलिङ्गे āśrayaliṅge
आश्रयलिङ्गयोः āśrayaliṅgayoḥ
आश्रयलिङ्गेषु āśrayaliṅgeṣu