Sanskrit tools

Sanskrit declension


Declension of आश्रयवत् āśrayavat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative आश्रयवान् āśrayavān
आश्रयवन्तौ āśrayavantau
आश्रयवन्तः āśrayavantaḥ
Vocative आश्रयवन् āśrayavan
आश्रयवन्तौ āśrayavantau
आश्रयवन्तः āśrayavantaḥ
Accusative आश्रयवन्तम् āśrayavantam
आश्रयवन्तौ āśrayavantau
आश्रयवतः āśrayavataḥ
Instrumental आश्रयवता āśrayavatā
आश्रयवद्भ्याम् āśrayavadbhyām
आश्रयवद्भिः āśrayavadbhiḥ
Dative आश्रयवते āśrayavate
आश्रयवद्भ्याम् āśrayavadbhyām
आश्रयवद्भ्यः āśrayavadbhyaḥ
Ablative आश्रयवतः āśrayavataḥ
आश्रयवद्भ्याम् āśrayavadbhyām
आश्रयवद्भ्यः āśrayavadbhyaḥ
Genitive आश्रयवतः āśrayavataḥ
आश्रयवतोः āśrayavatoḥ
आश्रयवताम् āśrayavatām
Locative आश्रयवति āśrayavati
आश्रयवतोः āśrayavatoḥ
आश्रयवत्सु āśrayavatsu