| Singular | Dual | Plural |
Nominativo |
आश्रयवान्
āśrayavān
|
आश्रयवन्तौ
āśrayavantau
|
आश्रयवन्तः
āśrayavantaḥ
|
Vocativo |
आश्रयवन्
āśrayavan
|
आश्रयवन्तौ
āśrayavantau
|
आश्रयवन्तः
āśrayavantaḥ
|
Acusativo |
आश्रयवन्तम्
āśrayavantam
|
आश्रयवन्तौ
āśrayavantau
|
आश्रयवतः
āśrayavataḥ
|
Instrumental |
आश्रयवता
āśrayavatā
|
आश्रयवद्भ्याम्
āśrayavadbhyām
|
आश्रयवद्भिः
āśrayavadbhiḥ
|
Dativo |
आश्रयवते
āśrayavate
|
आश्रयवद्भ्याम्
āśrayavadbhyām
|
आश्रयवद्भ्यः
āśrayavadbhyaḥ
|
Ablativo |
आश्रयवतः
āśrayavataḥ
|
आश्रयवद्भ्याम्
āśrayavadbhyām
|
आश्रयवद्भ्यः
āśrayavadbhyaḥ
|
Genitivo |
आश्रयवतः
āśrayavataḥ
|
आश्रयवतोः
āśrayavatoḥ
|
आश्रयवताम्
āśrayavatām
|
Locativo |
आश्रयवति
āśrayavati
|
आश्रयवतोः
āśrayavatoḥ
|
आश्रयवत्सु
āśrayavatsu
|