Sanskrit tools

Sanskrit declension


Declension of आश्रयवती āśrayavatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative आश्रयवती āśrayavatī
आश्रयवत्यौ āśrayavatyau
आश्रयवत्यः āśrayavatyaḥ
Vocative आश्रयवति āśrayavati
आश्रयवत्यौ āśrayavatyau
आश्रयवत्यः āśrayavatyaḥ
Accusative आश्रयवतीम् āśrayavatīm
आश्रयवत्यौ āśrayavatyau
आश्रयवतीः āśrayavatīḥ
Instrumental आश्रयवत्या āśrayavatyā
आश्रयवतीभ्याम् āśrayavatībhyām
आश्रयवतीभिः āśrayavatībhiḥ
Dative आश्रयवत्यै āśrayavatyai
आश्रयवतीभ्याम् āśrayavatībhyām
आश्रयवतीभ्यः āśrayavatībhyaḥ
Ablative आश्रयवत्याः āśrayavatyāḥ
आश्रयवतीभ्याम् āśrayavatībhyām
आश्रयवतीभ्यः āśrayavatībhyaḥ
Genitive आश्रयवत्याः āśrayavatyāḥ
आश्रयवत्योः āśrayavatyoḥ
आश्रयवतीनाम् āśrayavatīnām
Locative आश्रयवत्याम् āśrayavatyām
आश्रयवत्योः āśrayavatyoḥ
आश्रयवतीषु āśrayavatīṣu