| Singular | Dual | Plural |
Nominative |
आश्रयवती
āśrayavatī
|
आश्रयवत्यौ
āśrayavatyau
|
आश्रयवत्यः
āśrayavatyaḥ
|
Vocative |
आश्रयवति
āśrayavati
|
आश्रयवत्यौ
āśrayavatyau
|
आश्रयवत्यः
āśrayavatyaḥ
|
Accusative |
आश्रयवतीम्
āśrayavatīm
|
आश्रयवत्यौ
āśrayavatyau
|
आश्रयवतीः
āśrayavatīḥ
|
Instrumental |
आश्रयवत्या
āśrayavatyā
|
आश्रयवतीभ्याम्
āśrayavatībhyām
|
आश्रयवतीभिः
āśrayavatībhiḥ
|
Dative |
आश्रयवत्यै
āśrayavatyai
|
आश्रयवतीभ्याम्
āśrayavatībhyām
|
आश्रयवतीभ्यः
āśrayavatībhyaḥ
|
Ablative |
आश्रयवत्याः
āśrayavatyāḥ
|
आश्रयवतीभ्याम्
āśrayavatībhyām
|
आश्रयवतीभ्यः
āśrayavatībhyaḥ
|
Genitive |
आश्रयवत्याः
āśrayavatyāḥ
|
आश्रयवत्योः
āśrayavatyoḥ
|
आश्रयवतीनाम्
āśrayavatīnām
|
Locative |
आश्रयवत्याम्
āśrayavatyām
|
आश्रयवत्योः
āśrayavatyoḥ
|
आश्रयवतीषु
āśrayavatīṣu
|