Sanskrit tools

Sanskrit declension


Declension of आश्रयाश āśrayāśa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आश्रयाशः āśrayāśaḥ
आश्रयाशौ āśrayāśau
आश्रयाशाः āśrayāśāḥ
Vocative आश्रयाश āśrayāśa
आश्रयाशौ āśrayāśau
आश्रयाशाः āśrayāśāḥ
Accusative आश्रयाशम् āśrayāśam
आश्रयाशौ āśrayāśau
आश्रयाशान् āśrayāśān
Instrumental आश्रयाशेन āśrayāśena
आश्रयाशाभ्याम् āśrayāśābhyām
आश्रयाशैः āśrayāśaiḥ
Dative आश्रयाशाय āśrayāśāya
आश्रयाशाभ्याम् āśrayāśābhyām
आश्रयाशेभ्यः āśrayāśebhyaḥ
Ablative आश्रयाशात् āśrayāśāt
आश्रयाशाभ्याम् āśrayāśābhyām
आश्रयाशेभ्यः āśrayāśebhyaḥ
Genitive आश्रयाशस्य āśrayāśasya
आश्रयाशयोः āśrayāśayoḥ
आश्रयाशानाम् āśrayāśānām
Locative आश्रयाशे āśrayāśe
आश्रयाशयोः āśrayāśayoḥ
आश्रयाशेषु āśrayāśeṣu