| Singular | Dual | Plural |
Nominativo |
आश्रयाशः
āśrayāśaḥ
|
आश्रयाशौ
āśrayāśau
|
आश्रयाशाः
āśrayāśāḥ
|
Vocativo |
आश्रयाश
āśrayāśa
|
आश्रयाशौ
āśrayāśau
|
आश्रयाशाः
āśrayāśāḥ
|
Acusativo |
आश्रयाशम्
āśrayāśam
|
आश्रयाशौ
āśrayāśau
|
आश्रयाशान्
āśrayāśān
|
Instrumental |
आश्रयाशेन
āśrayāśena
|
आश्रयाशाभ्याम्
āśrayāśābhyām
|
आश्रयाशैः
āśrayāśaiḥ
|
Dativo |
आश्रयाशाय
āśrayāśāya
|
आश्रयाशाभ्याम्
āśrayāśābhyām
|
आश्रयाशेभ्यः
āśrayāśebhyaḥ
|
Ablativo |
आश्रयाशात्
āśrayāśāt
|
आश्रयाशाभ्याम्
āśrayāśābhyām
|
आश्रयाशेभ्यः
āśrayāśebhyaḥ
|
Genitivo |
आश्रयाशस्य
āśrayāśasya
|
आश्रयाशयोः
āśrayāśayoḥ
|
आश्रयाशानाम्
āśrayāśānām
|
Locativo |
आश्रयाशे
āśrayāśe
|
आश्रयाशयोः
āśrayāśayoḥ
|
आश्रयाशेषु
āśrayāśeṣu
|