Sanskrit tools

Sanskrit declension


Declension of आश्रयासिद्धा āśrayāsiddhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आश्रयासिद्धा āśrayāsiddhā
आश्रयासिद्धे āśrayāsiddhe
आश्रयासिद्धाः āśrayāsiddhāḥ
Vocative आश्रयासिद्धे āśrayāsiddhe
आश्रयासिद्धे āśrayāsiddhe
आश्रयासिद्धाः āśrayāsiddhāḥ
Accusative आश्रयासिद्धाम् āśrayāsiddhām
आश्रयासिद्धे āśrayāsiddhe
आश्रयासिद्धाः āśrayāsiddhāḥ
Instrumental आश्रयासिद्धया āśrayāsiddhayā
आश्रयासिद्धाभ्याम् āśrayāsiddhābhyām
आश्रयासिद्धाभिः āśrayāsiddhābhiḥ
Dative आश्रयासिद्धायै āśrayāsiddhāyai
आश्रयासिद्धाभ्याम् āśrayāsiddhābhyām
आश्रयासिद्धाभ्यः āśrayāsiddhābhyaḥ
Ablative आश्रयासिद्धायाः āśrayāsiddhāyāḥ
आश्रयासिद्धाभ्याम् āśrayāsiddhābhyām
आश्रयासिद्धाभ्यः āśrayāsiddhābhyaḥ
Genitive आश्रयासिद्धायाः āśrayāsiddhāyāḥ
आश्रयासिद्धयोः āśrayāsiddhayoḥ
आश्रयासिद्धानाम् āśrayāsiddhānām
Locative आश्रयासिद्धायाम् āśrayāsiddhāyām
आश्रयासिद्धयोः āśrayāsiddhayoḥ
आश्रयासिद्धासु āśrayāsiddhāsu