| Singular | Dual | Plural |
Nominativo |
आश्रयासिद्धा
āśrayāsiddhā
|
आश्रयासिद्धे
āśrayāsiddhe
|
आश्रयासिद्धाः
āśrayāsiddhāḥ
|
Vocativo |
आश्रयासिद्धे
āśrayāsiddhe
|
आश्रयासिद्धे
āśrayāsiddhe
|
आश्रयासिद्धाः
āśrayāsiddhāḥ
|
Acusativo |
आश्रयासिद्धाम्
āśrayāsiddhām
|
आश्रयासिद्धे
āśrayāsiddhe
|
आश्रयासिद्धाः
āśrayāsiddhāḥ
|
Instrumental |
आश्रयासिद्धया
āśrayāsiddhayā
|
आश्रयासिद्धाभ्याम्
āśrayāsiddhābhyām
|
आश्रयासिद्धाभिः
āśrayāsiddhābhiḥ
|
Dativo |
आश्रयासिद्धायै
āśrayāsiddhāyai
|
आश्रयासिद्धाभ्याम्
āśrayāsiddhābhyām
|
आश्रयासिद्धाभ्यः
āśrayāsiddhābhyaḥ
|
Ablativo |
आश्रयासिद्धायाः
āśrayāsiddhāyāḥ
|
आश्रयासिद्धाभ्याम्
āśrayāsiddhābhyām
|
आश्रयासिद्धाभ्यः
āśrayāsiddhābhyaḥ
|
Genitivo |
आश्रयासिद्धायाः
āśrayāsiddhāyāḥ
|
आश्रयासिद्धयोः
āśrayāsiddhayoḥ
|
आश्रयासिद्धानाम्
āśrayāsiddhānām
|
Locativo |
आश्रयासिद्धायाम्
āśrayāsiddhāyām
|
आश्रयासिद्धयोः
āśrayāsiddhayoḥ
|
आश्रयासिद्धासु
āśrayāsiddhāsu
|