Sanskrit tools

Sanskrit declension


Declension of आश्रयासिद्ध āśrayāsiddha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आश्रयासिद्धम् āśrayāsiddham
आश्रयासिद्धे āśrayāsiddhe
आश्रयासिद्धानि āśrayāsiddhāni
Vocative आश्रयासिद्ध āśrayāsiddha
आश्रयासिद्धे āśrayāsiddhe
आश्रयासिद्धानि āśrayāsiddhāni
Accusative आश्रयासिद्धम् āśrayāsiddham
आश्रयासिद्धे āśrayāsiddhe
आश्रयासिद्धानि āśrayāsiddhāni
Instrumental आश्रयासिद्धेन āśrayāsiddhena
आश्रयासिद्धाभ्याम् āśrayāsiddhābhyām
आश्रयासिद्धैः āśrayāsiddhaiḥ
Dative आश्रयासिद्धाय āśrayāsiddhāya
आश्रयासिद्धाभ्याम् āśrayāsiddhābhyām
आश्रयासिद्धेभ्यः āśrayāsiddhebhyaḥ
Ablative आश्रयासिद्धात् āśrayāsiddhāt
आश्रयासिद्धाभ्याम् āśrayāsiddhābhyām
आश्रयासिद्धेभ्यः āśrayāsiddhebhyaḥ
Genitive आश्रयासिद्धस्य āśrayāsiddhasya
आश्रयासिद्धयोः āśrayāsiddhayoḥ
आश्रयासिद्धानाम् āśrayāsiddhānām
Locative आश्रयासिद्धे āśrayāsiddhe
आश्रयासिद्धयोः āśrayāsiddhayoḥ
आश्रयासिद्धेषु āśrayāsiddheṣu