| Singular | Dual | Plural |
| Nominativo |
आश्रयासिद्धम्
āśrayāsiddham
|
आश्रयासिद्धे
āśrayāsiddhe
|
आश्रयासिद्धानि
āśrayāsiddhāni
|
| Vocativo |
आश्रयासिद्ध
āśrayāsiddha
|
आश्रयासिद्धे
āśrayāsiddhe
|
आश्रयासिद्धानि
āśrayāsiddhāni
|
| Acusativo |
आश्रयासिद्धम्
āśrayāsiddham
|
आश्रयासिद्धे
āśrayāsiddhe
|
आश्रयासिद्धानि
āśrayāsiddhāni
|
| Instrumental |
आश्रयासिद्धेन
āśrayāsiddhena
|
आश्रयासिद्धाभ्याम्
āśrayāsiddhābhyām
|
आश्रयासिद्धैः
āśrayāsiddhaiḥ
|
| Dativo |
आश्रयासिद्धाय
āśrayāsiddhāya
|
आश्रयासिद्धाभ्याम्
āśrayāsiddhābhyām
|
आश्रयासिद्धेभ्यः
āśrayāsiddhebhyaḥ
|
| Ablativo |
आश्रयासिद्धात्
āśrayāsiddhāt
|
आश्रयासिद्धाभ्याम्
āśrayāsiddhābhyām
|
आश्रयासिद्धेभ्यः
āśrayāsiddhebhyaḥ
|
| Genitivo |
आश्रयासिद्धस्य
āśrayāsiddhasya
|
आश्रयासिद्धयोः
āśrayāsiddhayoḥ
|
आश्रयासिद्धानाम्
āśrayāsiddhānām
|
| Locativo |
आश्रयासिद्धे
āśrayāsiddhe
|
आश्रयासिद्धयोः
āśrayāsiddhayoḥ
|
आश्रयासिद्धेषु
āśrayāsiddheṣu
|