Sanskrit tools

Sanskrit declension


Declension of आश्रयण āśrayaṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आश्रयणः āśrayaṇaḥ
आश्रयणौ āśrayaṇau
आश्रयणाः āśrayaṇāḥ
Vocative आश्रयण āśrayaṇa
आश्रयणौ āśrayaṇau
आश्रयणाः āśrayaṇāḥ
Accusative आश्रयणम् āśrayaṇam
आश्रयणौ āśrayaṇau
आश्रयणान् āśrayaṇān
Instrumental आश्रयणेन āśrayaṇena
आश्रयणाभ्याम् āśrayaṇābhyām
आश्रयणैः āśrayaṇaiḥ
Dative आश्रयणाय āśrayaṇāya
आश्रयणाभ्याम् āśrayaṇābhyām
आश्रयणेभ्यः āśrayaṇebhyaḥ
Ablative आश्रयणात् āśrayaṇāt
आश्रयणाभ्याम् āśrayaṇābhyām
आश्रयणेभ्यः āśrayaṇebhyaḥ
Genitive आश्रयणस्य āśrayaṇasya
आश्रयणयोः āśrayaṇayoḥ
आश्रयणानाम् āśrayaṇānām
Locative आश्रयणे āśrayaṇe
आश्रयणयोः āśrayaṇayoḥ
आश्रयणेषु āśrayaṇeṣu