Singular | Dual | Plural | |
Nominativo |
आश्रयणः
āśrayaṇaḥ |
आश्रयणौ
āśrayaṇau |
आश्रयणाः
āśrayaṇāḥ |
Vocativo |
आश्रयण
āśrayaṇa |
आश्रयणौ
āśrayaṇau |
आश्रयणाः
āśrayaṇāḥ |
Acusativo |
आश्रयणम्
āśrayaṇam |
आश्रयणौ
āśrayaṇau |
आश्रयणान्
āśrayaṇān |
Instrumental |
आश्रयणेन
āśrayaṇena |
आश्रयणाभ्याम्
āśrayaṇābhyām |
आश्रयणैः
āśrayaṇaiḥ |
Dativo |
आश्रयणाय
āśrayaṇāya |
आश्रयणाभ्याम्
āśrayaṇābhyām |
आश्रयणेभ्यः
āśrayaṇebhyaḥ |
Ablativo |
आश्रयणात्
āśrayaṇāt |
आश्रयणाभ्याम्
āśrayaṇābhyām |
आश्रयणेभ्यः
āśrayaṇebhyaḥ |
Genitivo |
आश्रयणस्य
āśrayaṇasya |
आश्रयणयोः
āśrayaṇayoḥ |
आश्रयणानाम्
āśrayaṇānām |
Locativo |
आश्रयणे
āśrayaṇe |
आश्रयणयोः
āśrayaṇayoḥ |
आश्रयणेषु
āśrayaṇeṣu |