| Singular | Dual | Plural |
Nominative |
आश्रयणी
āśrayaṇī
|
आश्रयण्यौ
āśrayaṇyau
|
आश्रयण्यः
āśrayaṇyaḥ
|
Vocative |
आश्रयणि
āśrayaṇi
|
आश्रयण्यौ
āśrayaṇyau
|
आश्रयण्यः
āśrayaṇyaḥ
|
Accusative |
आश्रयणीम्
āśrayaṇīm
|
आश्रयण्यौ
āśrayaṇyau
|
आश्रयणीः
āśrayaṇīḥ
|
Instrumental |
आश्रयण्या
āśrayaṇyā
|
आश्रयणीभ्याम्
āśrayaṇībhyām
|
आश्रयणीभिः
āśrayaṇībhiḥ
|
Dative |
आश्रयण्यै
āśrayaṇyai
|
आश्रयणीभ्याम्
āśrayaṇībhyām
|
आश्रयणीभ्यः
āśrayaṇībhyaḥ
|
Ablative |
आश्रयण्याः
āśrayaṇyāḥ
|
आश्रयणीभ्याम्
āśrayaṇībhyām
|
आश्रयणीभ्यः
āśrayaṇībhyaḥ
|
Genitive |
आश्रयण्याः
āśrayaṇyāḥ
|
आश्रयण्योः
āśrayaṇyoḥ
|
आश्रयणीनाम्
āśrayaṇīnām
|
Locative |
आश्रयण्याम्
āśrayaṇyām
|
आश्रयण्योः
āśrayaṇyoḥ
|
आश्रयणीषु
āśrayaṇīṣu
|