Sanskrit tools

Sanskrit declension


Declension of आश्रयणीयत्व āśrayaṇīyatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आश्रयणीयत्वम् āśrayaṇīyatvam
आश्रयणीयत्वे āśrayaṇīyatve
आश्रयणीयत्वानि āśrayaṇīyatvāni
Vocative आश्रयणीयत्व āśrayaṇīyatva
आश्रयणीयत्वे āśrayaṇīyatve
आश्रयणीयत्वानि āśrayaṇīyatvāni
Accusative आश्रयणीयत्वम् āśrayaṇīyatvam
आश्रयणीयत्वे āśrayaṇīyatve
आश्रयणीयत्वानि āśrayaṇīyatvāni
Instrumental आश्रयणीयत्वेन āśrayaṇīyatvena
आश्रयणीयत्वाभ्याम् āśrayaṇīyatvābhyām
आश्रयणीयत्वैः āśrayaṇīyatvaiḥ
Dative आश्रयणीयत्वाय āśrayaṇīyatvāya
आश्रयणीयत्वाभ्याम् āśrayaṇīyatvābhyām
आश्रयणीयत्वेभ्यः āśrayaṇīyatvebhyaḥ
Ablative आश्रयणीयत्वात् āśrayaṇīyatvāt
आश्रयणीयत्वाभ्याम् āśrayaṇīyatvābhyām
आश्रयणीयत्वेभ्यः āśrayaṇīyatvebhyaḥ
Genitive आश्रयणीयत्वस्य āśrayaṇīyatvasya
आश्रयणीयत्वयोः āśrayaṇīyatvayoḥ
आश्रयणीयत्वानाम् āśrayaṇīyatvānām
Locative आश्रयणीयत्वे āśrayaṇīyatve
आश्रयणीयत्वयोः āśrayaṇīyatvayoḥ
आश्रयणीयत्वेषु āśrayaṇīyatveṣu