| Singular | Dual | Plural |
Nominativo |
आश्रयणीयत्वम्
āśrayaṇīyatvam
|
आश्रयणीयत्वे
āśrayaṇīyatve
|
आश्रयणीयत्वानि
āśrayaṇīyatvāni
|
Vocativo |
आश्रयणीयत्व
āśrayaṇīyatva
|
आश्रयणीयत्वे
āśrayaṇīyatve
|
आश्रयणीयत्वानि
āśrayaṇīyatvāni
|
Acusativo |
आश्रयणीयत्वम्
āśrayaṇīyatvam
|
आश्रयणीयत्वे
āśrayaṇīyatve
|
आश्रयणीयत्वानि
āśrayaṇīyatvāni
|
Instrumental |
आश्रयणीयत्वेन
āśrayaṇīyatvena
|
आश्रयणीयत्वाभ्याम्
āśrayaṇīyatvābhyām
|
आश्रयणीयत्वैः
āśrayaṇīyatvaiḥ
|
Dativo |
आश्रयणीयत्वाय
āśrayaṇīyatvāya
|
आश्रयणीयत्वाभ्याम्
āśrayaṇīyatvābhyām
|
आश्रयणीयत्वेभ्यः
āśrayaṇīyatvebhyaḥ
|
Ablativo |
आश्रयणीयत्वात्
āśrayaṇīyatvāt
|
आश्रयणीयत्वाभ्याम्
āśrayaṇīyatvābhyām
|
आश्रयणीयत्वेभ्यः
āśrayaṇīyatvebhyaḥ
|
Genitivo |
आश्रयणीयत्वस्य
āśrayaṇīyatvasya
|
आश्रयणीयत्वयोः
āśrayaṇīyatvayoḥ
|
आश्रयणीयत्वानाम्
āśrayaṇīyatvānām
|
Locativo |
आश्रयणीयत्वे
āśrayaṇīyatve
|
आश्रयणीयत्वयोः
āśrayaṇīyatvayoḥ
|
आश्रयणीयत्वेषु
āśrayaṇīyatveṣu
|