Singular | Dual | Plural | |
Nominative |
आशीर्वत्
āśīrvat |
आशीर्वती
āśīrvatī |
आशीर्वन्ति
āśīrvanti |
Vocative |
आशीर्वत्
āśīrvat |
आशीर्वती
āśīrvatī |
आशीर्वन्ति
āśīrvanti |
Accusative |
आशीर्वत्
āśīrvat |
आशीर्वती
āśīrvatī |
आशीर्वन्ति
āśīrvanti |
Instrumental |
आशीर्वता
āśīrvatā |
आशीर्वद्भ्याम्
āśīrvadbhyām |
आशीर्वद्भिः
āśīrvadbhiḥ |
Dative |
आशीर्वते
āśīrvate |
आशीर्वद्भ्याम्
āśīrvadbhyām |
आशीर्वद्भ्यः
āśīrvadbhyaḥ |
Ablative |
आशीर्वतः
āśīrvataḥ |
आशीर्वद्भ्याम्
āśīrvadbhyām |
आशीर्वद्भ्यः
āśīrvadbhyaḥ |
Genitive |
आशीर्वतः
āśīrvataḥ |
आशीर्वतोः
āśīrvatoḥ |
आशीर्वताम्
āśīrvatām |
Locative |
आशीर्वति
āśīrvati |
आशीर्वतोः
āśīrvatoḥ |
आशीर्वत्सु
āśīrvatsu |