Sanskrit tools

Sanskrit declension


Declension of आशीर्वत् āśīrvat, n.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative आशीर्वत् āśīrvat
आशीर्वती āśīrvatī
आशीर्वन्ति āśīrvanti
Vocative आशीर्वत् āśīrvat
आशीर्वती āśīrvatī
आशीर्वन्ति āśīrvanti
Accusative आशीर्वत् āśīrvat
आशीर्वती āśīrvatī
आशीर्वन्ति āśīrvanti
Instrumental आशीर्वता āśīrvatā
आशीर्वद्भ्याम् āśīrvadbhyām
आशीर्वद्भिः āśīrvadbhiḥ
Dative आशीर्वते āśīrvate
आशीर्वद्भ्याम् āśīrvadbhyām
आशीर्वद्भ्यः āśīrvadbhyaḥ
Ablative आशीर्वतः āśīrvataḥ
आशीर्वद्भ्याम् āśīrvadbhyām
आशीर्वद्भ्यः āśīrvadbhyaḥ
Genitive आशीर्वतः āśīrvataḥ
आशीर्वतोः āśīrvatoḥ
आशीर्वताम् āśīrvatām
Locative आशीर्वति āśīrvati
आशीर्वतोः āśīrvatoḥ
आशीर्वत्सु āśīrvatsu