Singular | Dual | Plural | |
Nominativo |
आशीर्वत्
āśīrvat |
आशीर्वती
āśīrvatī |
आशीर्वन्ति
āśīrvanti |
Vocativo |
आशीर्वत्
āśīrvat |
आशीर्वती
āśīrvatī |
आशीर्वन्ति
āśīrvanti |
Acusativo |
आशीर्वत्
āśīrvat |
आशीर्वती
āśīrvatī |
आशीर्वन्ति
āśīrvanti |
Instrumental |
आशीर्वता
āśīrvatā |
आशीर्वद्भ्याम्
āśīrvadbhyām |
आशीर्वद्भिः
āśīrvadbhiḥ |
Dativo |
आशीर्वते
āśīrvate |
आशीर्वद्भ्याम्
āśīrvadbhyām |
आशीर्वद्भ्यः
āśīrvadbhyaḥ |
Ablativo |
आशीर्वतः
āśīrvataḥ |
आशीर्वद्भ्याम्
āśīrvadbhyām |
आशीर्वद्भ्यः
āśīrvadbhyaḥ |
Genitivo |
आशीर्वतः
āśīrvataḥ |
आशीर्वतोः
āśīrvatoḥ |
आशीर्वताम्
āśīrvatām |
Locativo |
आशीर्वति
āśīrvati |
आशीर्वतोः
āśīrvatoḥ |
आशीर्वत्सु
āśīrvatsu |