Sanskrit tools

Sanskrit declension


Declension of आश्रावण āśrāvaṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आश्रावणम् āśrāvaṇam
आश्रावणे āśrāvaṇe
आश्रावणानि āśrāvaṇāni
Vocative आश्रावण āśrāvaṇa
आश्रावणे āśrāvaṇe
आश्रावणानि āśrāvaṇāni
Accusative आश्रावणम् āśrāvaṇam
आश्रावणे āśrāvaṇe
आश्रावणानि āśrāvaṇāni
Instrumental आश्रावणेन āśrāvaṇena
आश्रावणाभ्याम् āśrāvaṇābhyām
आश्रावणैः āśrāvaṇaiḥ
Dative आश्रावणाय āśrāvaṇāya
आश्रावणाभ्याम् āśrāvaṇābhyām
आश्रावणेभ्यः āśrāvaṇebhyaḥ
Ablative आश्रावणात् āśrāvaṇāt
आश्रावणाभ्याम् āśrāvaṇābhyām
आश्रावणेभ्यः āśrāvaṇebhyaḥ
Genitive आश्रावणस्य āśrāvaṇasya
आश्रावणयोः āśrāvaṇayoḥ
आश्रावणानाम् āśrāvaṇānām
Locative आश्रावणे āśrāvaṇe
आश्रावणयोः āśrāvaṇayoḥ
आश्रावणेषु āśrāvaṇeṣu