| Singular | Dual | Plural |
Nominativo |
आश्रावणम्
āśrāvaṇam
|
आश्रावणे
āśrāvaṇe
|
आश्रावणानि
āśrāvaṇāni
|
Vocativo |
आश्रावण
āśrāvaṇa
|
आश्रावणे
āśrāvaṇe
|
आश्रावणानि
āśrāvaṇāni
|
Acusativo |
आश्रावणम्
āśrāvaṇam
|
आश्रावणे
āśrāvaṇe
|
आश्रावणानि
āśrāvaṇāni
|
Instrumental |
आश्रावणेन
āśrāvaṇena
|
आश्रावणाभ्याम्
āśrāvaṇābhyām
|
आश्रावणैः
āśrāvaṇaiḥ
|
Dativo |
आश्रावणाय
āśrāvaṇāya
|
आश्रावणाभ्याम्
āśrāvaṇābhyām
|
आश्रावणेभ्यः
āśrāvaṇebhyaḥ
|
Ablativo |
आश्रावणात्
āśrāvaṇāt
|
आश्रावणाभ्याम्
āśrāvaṇābhyām
|
आश्रावणेभ्यः
āśrāvaṇebhyaḥ
|
Genitivo |
आश्रावणस्य
āśrāvaṇasya
|
आश्रावणयोः
āśrāvaṇayoḥ
|
आश्रावणानाम्
āśrāvaṇānām
|
Locativo |
आश्रावणे
āśrāvaṇe
|
आश्रावणयोः
āśrāvaṇayoḥ
|
आश्रावणेषु
āśrāvaṇeṣu
|