Singular | Dual | Plural | |
Nominative |
आश्लेषा
āśleṣā |
आश्लेषे
āśleṣe |
आश्लेषाः
āśleṣāḥ |
Vocative |
आश्लेषे
āśleṣe |
आश्लेषे
āśleṣe |
आश्लेषाः
āśleṣāḥ |
Accusative |
आश्लेषाम्
āśleṣām |
आश्लेषे
āśleṣe |
आश्लेषाः
āśleṣāḥ |
Instrumental |
आश्लेषया
āśleṣayā |
आश्लेषाभ्याम्
āśleṣābhyām |
आश्लेषाभिः
āśleṣābhiḥ |
Dative |
आश्लेषायै
āśleṣāyai |
आश्लेषाभ्याम्
āśleṣābhyām |
आश्लेषाभ्यः
āśleṣābhyaḥ |
Ablative |
आश्लेषायाः
āśleṣāyāḥ |
आश्लेषाभ्याम्
āśleṣābhyām |
आश्लेषाभ्यः
āśleṣābhyaḥ |
Genitive |
आश्लेषायाः
āśleṣāyāḥ |
आश्लेषयोः
āśleṣayoḥ |
आश्लेषाणाम्
āśleṣāṇām |
Locative |
आश्लेषायाम्
āśleṣāyām |
आश्लेषयोः
āśleṣayoḥ |
आश्लेषासु
āśleṣāsu |