Sanskrit tools

Sanskrit declension


Declension of आश्लेषा āśleṣā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आश्लेषा āśleṣā
आश्लेषे āśleṣe
आश्लेषाः āśleṣāḥ
Vocative आश्लेषे āśleṣe
आश्लेषे āśleṣe
आश्लेषाः āśleṣāḥ
Accusative आश्लेषाम् āśleṣām
आश्लेषे āśleṣe
आश्लेषाः āśleṣāḥ
Instrumental आश्लेषया āśleṣayā
आश्लेषाभ्याम् āśleṣābhyām
आश्लेषाभिः āśleṣābhiḥ
Dative आश्लेषायै āśleṣāyai
आश्लेषाभ्याम् āśleṣābhyām
आश्लेषाभ्यः āśleṣābhyaḥ
Ablative आश्लेषायाः āśleṣāyāḥ
आश्लेषाभ्याम् āśleṣābhyām
आश्लेषाभ्यः āśleṣābhyaḥ
Genitive आश्लेषायाः āśleṣāyāḥ
आश्लेषयोः āśleṣayoḥ
आश्लेषाणाम् āśleṣāṇām
Locative आश्लेषायाम् āśleṣāyām
आश्लेषयोः āśleṣayoḥ
आश्लेषासु āśleṣāsu