Singular | Dual | Plural | |
Nominativo |
आश्लेषा
āśleṣā |
आश्लेषे
āśleṣe |
आश्लेषाः
āśleṣāḥ |
Vocativo |
आश्लेषे
āśleṣe |
आश्लेषे
āśleṣe |
आश्लेषाः
āśleṣāḥ |
Acusativo |
आश्लेषाम्
āśleṣām |
आश्लेषे
āśleṣe |
आश्लेषाः
āśleṣāḥ |
Instrumental |
आश्लेषया
āśleṣayā |
आश्लेषाभ्याम्
āśleṣābhyām |
आश्लेषाभिः
āśleṣābhiḥ |
Dativo |
आश्लेषायै
āśleṣāyai |
आश्लेषाभ्याम्
āśleṣābhyām |
आश्लेषाभ्यः
āśleṣābhyaḥ |
Ablativo |
आश्लेषायाः
āśleṣāyāḥ |
आश्लेषाभ्याम्
āśleṣābhyām |
आश्लेषाभ्यः
āśleṣābhyaḥ |
Genitivo |
आश्लेषायाः
āśleṣāyāḥ |
आश्लेषयोः
āśleṣayoḥ |
आश्लेषाणाम्
āśleṣāṇām |
Locativo |
आश्लेषायाम्
āśleṣāyām |
आश्लेषयोः
āśleṣayoḥ |
आश्लेषासु
āśleṣāsu |