| Singular | Dual | Plural |
Nominative |
आश्लेषिता
āśleṣitā
|
आश्लेषिते
āśleṣite
|
आश्लेषिताः
āśleṣitāḥ
|
Vocative |
आश्लेषिते
āśleṣite
|
आश्लेषिते
āśleṣite
|
आश्लेषिताः
āśleṣitāḥ
|
Accusative |
आश्लेषिताम्
āśleṣitām
|
आश्लेषिते
āśleṣite
|
आश्लेषिताः
āśleṣitāḥ
|
Instrumental |
आश्लेषितया
āśleṣitayā
|
आश्लेषिताभ्याम्
āśleṣitābhyām
|
आश्लेषिताभिः
āśleṣitābhiḥ
|
Dative |
आश्लेषितायै
āśleṣitāyai
|
आश्लेषिताभ्याम्
āśleṣitābhyām
|
आश्लेषिताभ्यः
āśleṣitābhyaḥ
|
Ablative |
आश्लेषितायाः
āśleṣitāyāḥ
|
आश्लेषिताभ्याम्
āśleṣitābhyām
|
आश्लेषिताभ्यः
āśleṣitābhyaḥ
|
Genitive |
आश्लेषितायाः
āśleṣitāyāḥ
|
आश्लेषितयोः
āśleṣitayoḥ
|
आश्लेषितानाम्
āśleṣitānām
|
Locative |
आश्लेषितायाम्
āśleṣitāyām
|
आश्लेषितयोः
āśleṣitayoḥ
|
आश्लेषितासु
āśleṣitāsu
|