Sanskrit tools

Sanskrit declension


Declension of आश्लेषिता āśleṣitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आश्लेषिता āśleṣitā
आश्लेषिते āśleṣite
आश्लेषिताः āśleṣitāḥ
Vocative आश्लेषिते āśleṣite
आश्लेषिते āśleṣite
आश्लेषिताः āśleṣitāḥ
Accusative आश्लेषिताम् āśleṣitām
आश्लेषिते āśleṣite
आश्लेषिताः āśleṣitāḥ
Instrumental आश्लेषितया āśleṣitayā
आश्लेषिताभ्याम् āśleṣitābhyām
आश्लेषिताभिः āśleṣitābhiḥ
Dative आश्लेषितायै āśleṣitāyai
आश्लेषिताभ्याम् āśleṣitābhyām
आश्लेषिताभ्यः āśleṣitābhyaḥ
Ablative आश्लेषितायाः āśleṣitāyāḥ
आश्लेषिताभ्याम् āśleṣitābhyām
आश्लेषिताभ्यः āśleṣitābhyaḥ
Genitive आश्लेषितायाः āśleṣitāyāḥ
आश्लेषितयोः āśleṣitayoḥ
आश्लेषितानाम् āśleṣitānām
Locative आश्लेषितायाम् āśleṣitāyām
आश्लेषितयोः āśleṣitayoḥ
आश्लेषितासु āśleṣitāsu