| Singular | Dual | Plural |
Nominativo |
आश्लेषिता
āśleṣitā
|
आश्लेषिते
āśleṣite
|
आश्लेषिताः
āśleṣitāḥ
|
Vocativo |
आश्लेषिते
āśleṣite
|
आश्लेषिते
āśleṣite
|
आश्लेषिताः
āśleṣitāḥ
|
Acusativo |
आश्लेषिताम्
āśleṣitām
|
आश्लेषिते
āśleṣite
|
आश्लेषिताः
āśleṣitāḥ
|
Instrumental |
आश्लेषितया
āśleṣitayā
|
आश्लेषिताभ्याम्
āśleṣitābhyām
|
आश्लेषिताभिः
āśleṣitābhiḥ
|
Dativo |
आश्लेषितायै
āśleṣitāyai
|
आश्लेषिताभ्याम्
āśleṣitābhyām
|
आश्लेषिताभ्यः
āśleṣitābhyaḥ
|
Ablativo |
आश्लेषितायाः
āśleṣitāyāḥ
|
आश्लेषिताभ्याम्
āśleṣitābhyām
|
आश्लेषिताभ्यः
āśleṣitābhyaḥ
|
Genitivo |
आश्लेषितायाः
āśleṣitāyāḥ
|
आश्लेषितयोः
āśleṣitayoḥ
|
आश्लेषितानाम्
āśleṣitānām
|
Locativo |
आश्लेषितायाम्
āśleṣitāyām
|
आश्लेषितयोः
āśleṣitayoḥ
|
आश्लेषितासु
āśleṣitāsu
|