Sanskrit tools

Sanskrit declension


Declension of आश्वत्था āśvatthā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आश्वत्था āśvatthā
आश्वत्थे āśvatthe
आश्वत्थाः āśvatthāḥ
Vocative आश्वत्थे āśvatthe
आश्वत्थे āśvatthe
आश्वत्थाः āśvatthāḥ
Accusative आश्वत्थाम् āśvatthām
आश्वत्थे āśvatthe
आश्वत्थाः āśvatthāḥ
Instrumental आश्वत्थया āśvatthayā
आश्वत्थाभ्याम् āśvatthābhyām
आश्वत्थाभिः āśvatthābhiḥ
Dative आश्वत्थायै āśvatthāyai
आश्वत्थाभ्याम् āśvatthābhyām
आश्वत्थाभ्यः āśvatthābhyaḥ
Ablative आश्वत्थायाः āśvatthāyāḥ
आश्वत्थाभ्याम् āśvatthābhyām
आश्वत्थाभ्यः āśvatthābhyaḥ
Genitive आश्वत्थायाः āśvatthāyāḥ
आश्वत्थयोः āśvatthayoḥ
आश्वत्थानाम् āśvatthānām
Locative आश्वत्थायाम् āśvatthāyām
आश्वत्थयोः āśvatthayoḥ
आश्वत्थासु āśvatthāsu