| Singular | Dual | Plural |
Nominativo |
आश्वत्था
āśvatthā
|
आश्वत्थे
āśvatthe
|
आश्वत्थाः
āśvatthāḥ
|
Vocativo |
आश्वत्थे
āśvatthe
|
आश्वत्थे
āśvatthe
|
आश्वत्थाः
āśvatthāḥ
|
Acusativo |
आश्वत्थाम्
āśvatthām
|
आश्वत्थे
āśvatthe
|
आश्वत्थाः
āśvatthāḥ
|
Instrumental |
आश्वत्थया
āśvatthayā
|
आश्वत्थाभ्याम्
āśvatthābhyām
|
आश्वत्थाभिः
āśvatthābhiḥ
|
Dativo |
आश्वत्थायै
āśvatthāyai
|
आश्वत्थाभ्याम्
āśvatthābhyām
|
आश्वत्थाभ्यः
āśvatthābhyaḥ
|
Ablativo |
आश्वत्थायाः
āśvatthāyāḥ
|
आश्वत्थाभ्याम्
āśvatthābhyām
|
आश्वत्थाभ्यः
āśvatthābhyaḥ
|
Genitivo |
आश्वत्थायाः
āśvatthāyāḥ
|
आश्वत्थयोः
āśvatthayoḥ
|
आश्वत्थानाम्
āśvatthānām
|
Locativo |
आश्वत्थायाम्
āśvatthāyām
|
आश्वत्थयोः
āśvatthayoḥ
|
आश्वत्थासु
āśvatthāsu
|