Singular | Dual | Plural | |
Nominative |
आश्वपता
āśvapatā |
आश्वपते
āśvapate |
आश्वपताः
āśvapatāḥ |
Vocative |
आश्वपते
āśvapate |
आश्वपते
āśvapate |
आश्वपताः
āśvapatāḥ |
Accusative |
आश्वपताम्
āśvapatām |
आश्वपते
āśvapate |
आश्वपताः
āśvapatāḥ |
Instrumental |
आश्वपतया
āśvapatayā |
आश्वपताभ्याम्
āśvapatābhyām |
आश्वपताभिः
āśvapatābhiḥ |
Dative |
आश्वपतायै
āśvapatāyai |
आश्वपताभ्याम्
āśvapatābhyām |
आश्वपताभ्यः
āśvapatābhyaḥ |
Ablative |
आश्वपतायाः
āśvapatāyāḥ |
आश्वपताभ्याम्
āśvapatābhyām |
आश्वपताभ्यः
āśvapatābhyaḥ |
Genitive |
आश्वपतायाः
āśvapatāyāḥ |
आश्वपतयोः
āśvapatayoḥ |
आश्वपतानाम्
āśvapatānām |
Locative |
आश्वपतायाम्
āśvapatāyām |
आश्वपतयोः
āśvapatayoḥ |
आश्वपतासु
āśvapatāsu |