Singular | Dual | Plural | |
Nominativo |
आश्वपता
āśvapatā |
आश्वपते
āśvapate |
आश्वपताः
āśvapatāḥ |
Vocativo |
आश्वपते
āśvapate |
आश्वपते
āśvapate |
आश्वपताः
āśvapatāḥ |
Acusativo |
आश्वपताम्
āśvapatām |
आश्वपते
āśvapate |
आश्वपताः
āśvapatāḥ |
Instrumental |
आश्वपतया
āśvapatayā |
आश्वपताभ्याम्
āśvapatābhyām |
आश्वपताभिः
āśvapatābhiḥ |
Dativo |
आश्वपतायै
āśvapatāyai |
आश्वपताभ्याम्
āśvapatābhyām |
आश्वपताभ्यः
āśvapatābhyaḥ |
Ablativo |
आश्वपतायाः
āśvapatāyāḥ |
आश्वपताभ्याम्
āśvapatābhyām |
आश्वपताभ्यः
āśvapatābhyaḥ |
Genitivo |
आश्वपतायाः
āśvapatāyāḥ |
आश्वपतयोः
āśvapatayoḥ |
आश्वपतानाम्
āśvapatānām |
Locativo |
आश्वपतायाम्
āśvapatāyām |
आश्वपतयोः
āśvapatayoḥ |
आश्वपतासु
āśvapatāsu |