Sanskrit tools

Sanskrit declension


Declension of आश्वपालिक āśvapālika, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आश्वपालिकः āśvapālikaḥ
आश्वपालिकौ āśvapālikau
आश्वपालिकाः āśvapālikāḥ
Vocative आश्वपालिक āśvapālika
आश्वपालिकौ āśvapālikau
आश्वपालिकाः āśvapālikāḥ
Accusative आश्वपालिकम् āśvapālikam
आश्वपालिकौ āśvapālikau
आश्वपालिकान् āśvapālikān
Instrumental आश्वपालिकेन āśvapālikena
आश्वपालिकाभ्याम् āśvapālikābhyām
आश्वपालिकैः āśvapālikaiḥ
Dative आश्वपालिकाय āśvapālikāya
आश्वपालिकाभ्याम् āśvapālikābhyām
आश्वपालिकेभ्यः āśvapālikebhyaḥ
Ablative आश्वपालिकात् āśvapālikāt
आश्वपालिकाभ्याम् āśvapālikābhyām
आश्वपालिकेभ्यः āśvapālikebhyaḥ
Genitive आश्वपालिकस्य āśvapālikasya
आश्वपालिकयोः āśvapālikayoḥ
आश्वपालिकानाम् āśvapālikānām
Locative आश्वपालिके āśvapālike
आश्वपालिकयोः āśvapālikayoḥ
आश्वपालिकेषु āśvapālikeṣu