| Singular | Dual | Plural |
Nominativo |
आश्वपालिकः
āśvapālikaḥ
|
आश्वपालिकौ
āśvapālikau
|
आश्वपालिकाः
āśvapālikāḥ
|
Vocativo |
आश्वपालिक
āśvapālika
|
आश्वपालिकौ
āśvapālikau
|
आश्वपालिकाः
āśvapālikāḥ
|
Acusativo |
आश्वपालिकम्
āśvapālikam
|
आश्वपालिकौ
āśvapālikau
|
आश्वपालिकान्
āśvapālikān
|
Instrumental |
आश्वपालिकेन
āśvapālikena
|
आश्वपालिकाभ्याम्
āśvapālikābhyām
|
आश्वपालिकैः
āśvapālikaiḥ
|
Dativo |
आश्वपालिकाय
āśvapālikāya
|
आश्वपालिकाभ्याम्
āśvapālikābhyām
|
आश्वपालिकेभ्यः
āśvapālikebhyaḥ
|
Ablativo |
आश्वपालिकात्
āśvapālikāt
|
आश्वपालिकाभ्याम्
āśvapālikābhyām
|
आश्वपालिकेभ्यः
āśvapālikebhyaḥ
|
Genitivo |
आश्वपालिकस्य
āśvapālikasya
|
आश्वपालिकयोः
āśvapālikayoḥ
|
आश्वपालिकानाम्
āśvapālikānām
|
Locativo |
आश्वपालिके
āśvapālike
|
आश्वपालिकयोः
āśvapālikayoḥ
|
आश्वपालिकेषु
āśvapālikeṣu
|