| Singular | Dual | Plural |
Nominative |
आश्वपालिका
āśvapālikā
|
आश्वपालिके
āśvapālike
|
आश्वपालिकाः
āśvapālikāḥ
|
Vocative |
आश्वपालिके
āśvapālike
|
आश्वपालिके
āśvapālike
|
आश्वपालिकाः
āśvapālikāḥ
|
Accusative |
आश्वपालिकाम्
āśvapālikām
|
आश्वपालिके
āśvapālike
|
आश्वपालिकाः
āśvapālikāḥ
|
Instrumental |
आश्वपालिकया
āśvapālikayā
|
आश्वपालिकाभ्याम्
āśvapālikābhyām
|
आश्वपालिकाभिः
āśvapālikābhiḥ
|
Dative |
आश्वपालिकायै
āśvapālikāyai
|
आश्वपालिकाभ्याम्
āśvapālikābhyām
|
आश्वपालिकाभ्यः
āśvapālikābhyaḥ
|
Ablative |
आश्वपालिकायाः
āśvapālikāyāḥ
|
आश्वपालिकाभ्याम्
āśvapālikābhyām
|
आश्वपालिकाभ्यः
āśvapālikābhyaḥ
|
Genitive |
आश्वपालिकायाः
āśvapālikāyāḥ
|
आश्वपालिकयोः
āśvapālikayoḥ
|
आश्वपालिकानाम्
āśvapālikānām
|
Locative |
आश्वपालिकायाम्
āśvapālikāyām
|
आश्वपालिकयोः
āśvapālikayoḥ
|
आश्वपालिकासु
āśvapālikāsu
|