| Singular | Dual | Plural |
Nominativo |
आश्वपालिका
āśvapālikā
|
आश्वपालिके
āśvapālike
|
आश्वपालिकाः
āśvapālikāḥ
|
Vocativo |
आश्वपालिके
āśvapālike
|
आश्वपालिके
āśvapālike
|
आश्वपालिकाः
āśvapālikāḥ
|
Acusativo |
आश्वपालिकाम्
āśvapālikām
|
आश्वपालिके
āśvapālike
|
आश्वपालिकाः
āśvapālikāḥ
|
Instrumental |
आश्वपालिकया
āśvapālikayā
|
आश्वपालिकाभ्याम्
āśvapālikābhyām
|
आश्वपालिकाभिः
āśvapālikābhiḥ
|
Dativo |
आश्वपालिकायै
āśvapālikāyai
|
आश्वपालिकाभ्याम्
āśvapālikābhyām
|
आश्वपालिकाभ्यः
āśvapālikābhyaḥ
|
Ablativo |
आश्वपालिकायाः
āśvapālikāyāḥ
|
आश्वपालिकाभ्याम्
āśvapālikābhyām
|
आश्वपालिकाभ्यः
āśvapālikābhyaḥ
|
Genitivo |
आश्वपालिकायाः
āśvapālikāyāḥ
|
आश्वपालिकयोः
āśvapālikayoḥ
|
आश्वपालिकानाम्
āśvapālikānām
|
Locativo |
आश्वपालिकायाम्
āśvapālikāyām
|
आश्वपालिकयोः
āśvapālikayoḥ
|
आश्वपालिकासु
āśvapālikāsu
|