| Singular | Dual | Plural |
Nominative |
आश्वभारिकः
āśvabhārikaḥ
|
आश्वभारिकौ
āśvabhārikau
|
आश्वभारिकाः
āśvabhārikāḥ
|
Vocative |
आश्वभारिक
āśvabhārika
|
आश्वभारिकौ
āśvabhārikau
|
आश्वभारिकाः
āśvabhārikāḥ
|
Accusative |
आश्वभारिकम्
āśvabhārikam
|
आश्वभारिकौ
āśvabhārikau
|
आश्वभारिकान्
āśvabhārikān
|
Instrumental |
आश्वभारिकेण
āśvabhārikeṇa
|
आश्वभारिकाभ्याम्
āśvabhārikābhyām
|
आश्वभारिकैः
āśvabhārikaiḥ
|
Dative |
आश्वभारिकाय
āśvabhārikāya
|
आश्वभारिकाभ्याम्
āśvabhārikābhyām
|
आश्वभारिकेभ्यः
āśvabhārikebhyaḥ
|
Ablative |
आश्वभारिकात्
āśvabhārikāt
|
आश्वभारिकाभ्याम्
āśvabhārikābhyām
|
आश्वभारिकेभ्यः
āśvabhārikebhyaḥ
|
Genitive |
आश्वभारिकस्य
āśvabhārikasya
|
आश्वभारिकयोः
āśvabhārikayoḥ
|
आश्वभारिकाणाम्
āśvabhārikāṇām
|
Locative |
आश्वभारिके
āśvabhārike
|
आश्वभारिकयोः
āśvabhārikayoḥ
|
आश्वभारिकेषु
āśvabhārikeṣu
|