Herramientas de sánscrito

Declinación del sánscrito


Declinación de आश्वभारिक āśvabhārika, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo आश्वभारिकः āśvabhārikaḥ
आश्वभारिकौ āśvabhārikau
आश्वभारिकाः āśvabhārikāḥ
Vocativo आश्वभारिक āśvabhārika
आश्वभारिकौ āśvabhārikau
आश्वभारिकाः āśvabhārikāḥ
Acusativo आश्वभारिकम् āśvabhārikam
आश्वभारिकौ āśvabhārikau
आश्वभारिकान् āśvabhārikān
Instrumental आश्वभारिकेण āśvabhārikeṇa
आश्वभारिकाभ्याम् āśvabhārikābhyām
आश्वभारिकैः āśvabhārikaiḥ
Dativo आश्वभारिकाय āśvabhārikāya
आश्वभारिकाभ्याम् āśvabhārikābhyām
आश्वभारिकेभ्यः āśvabhārikebhyaḥ
Ablativo आश्वभारिकात् āśvabhārikāt
आश्वभारिकाभ्याम् āśvabhārikābhyām
आश्वभारिकेभ्यः āśvabhārikebhyaḥ
Genitivo आश्वभारिकस्य āśvabhārikasya
आश्वभारिकयोः āśvabhārikayoḥ
आश्वभारिकाणाम् āśvabhārikāṇām
Locativo आश्वभारिके āśvabhārike
आश्वभारिकयोः āśvabhārikayoḥ
आश्वभारिकेषु āśvabhārikeṣu