| Singular | Dual | Plural |
Nominative |
आश्वभारिका
āśvabhārikā
|
आश्वभारिके
āśvabhārike
|
आश्वभारिकाः
āśvabhārikāḥ
|
Vocative |
आश्वभारिके
āśvabhārike
|
आश्वभारिके
āśvabhārike
|
आश्वभारिकाः
āśvabhārikāḥ
|
Accusative |
आश्वभारिकाम्
āśvabhārikām
|
आश्वभारिके
āśvabhārike
|
आश्वभारिकाः
āśvabhārikāḥ
|
Instrumental |
आश्वभारिकया
āśvabhārikayā
|
आश्वभारिकाभ्याम्
āśvabhārikābhyām
|
आश्वभारिकाभिः
āśvabhārikābhiḥ
|
Dative |
आश्वभारिकायै
āśvabhārikāyai
|
आश्वभारिकाभ्याम्
āśvabhārikābhyām
|
आश्वभारिकाभ्यः
āśvabhārikābhyaḥ
|
Ablative |
आश्वभारिकायाः
āśvabhārikāyāḥ
|
आश्वभारिकाभ्याम्
āśvabhārikābhyām
|
आश्वभारिकाभ्यः
āśvabhārikābhyaḥ
|
Genitive |
आश्वभारिकायाः
āśvabhārikāyāḥ
|
आश्वभारिकयोः
āśvabhārikayoḥ
|
आश्वभारिकाणाम्
āśvabhārikāṇām
|
Locative |
आश्वभारिकायाम्
āśvabhārikāyām
|
आश्वभारिकयोः
āśvabhārikayoḥ
|
आश्वभारिकासु
āśvabhārikāsu
|