Sanskrit tools

Sanskrit declension


Declension of आश्वभारिका āśvabhārikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आश्वभारिका āśvabhārikā
आश्वभारिके āśvabhārike
आश्वभारिकाः āśvabhārikāḥ
Vocative आश्वभारिके āśvabhārike
आश्वभारिके āśvabhārike
आश्वभारिकाः āśvabhārikāḥ
Accusative आश्वभारिकाम् āśvabhārikām
आश्वभारिके āśvabhārike
आश्वभारिकाः āśvabhārikāḥ
Instrumental आश्वभारिकया āśvabhārikayā
आश्वभारिकाभ्याम् āśvabhārikābhyām
आश्वभारिकाभिः āśvabhārikābhiḥ
Dative आश्वभारिकायै āśvabhārikāyai
आश्वभारिकाभ्याम् āśvabhārikābhyām
आश्वभारिकाभ्यः āśvabhārikābhyaḥ
Ablative आश्वभारिकायाः āśvabhārikāyāḥ
आश्वभारिकाभ्याम् āśvabhārikābhyām
आश्वभारिकाभ्यः āśvabhārikābhyaḥ
Genitive आश्वभारिकायाः āśvabhārikāyāḥ
आश्वभारिकयोः āśvabhārikayoḥ
आश्वभारिकाणाम् āśvabhārikāṇām
Locative आश्वभारिकायाम् āśvabhārikāyām
आश्वभारिकयोः āśvabhārikayoḥ
आश्वभारिकासु āśvabhārikāsu