| Singular | Dual | Plural |
Nominativo |
आश्वभारिका
āśvabhārikā
|
आश्वभारिके
āśvabhārike
|
आश्वभारिकाः
āśvabhārikāḥ
|
Vocativo |
आश्वभारिके
āśvabhārike
|
आश्वभारिके
āśvabhārike
|
आश्वभारिकाः
āśvabhārikāḥ
|
Acusativo |
आश्वभारिकाम्
āśvabhārikām
|
आश्वभारिके
āśvabhārike
|
आश्वभारिकाः
āśvabhārikāḥ
|
Instrumental |
आश्वभारिकया
āśvabhārikayā
|
आश्वभारिकाभ्याम्
āśvabhārikābhyām
|
आश्वभारिकाभिः
āśvabhārikābhiḥ
|
Dativo |
आश्वभारिकायै
āśvabhārikāyai
|
आश्वभारिकाभ्याम्
āśvabhārikābhyām
|
आश्वभारिकाभ्यः
āśvabhārikābhyaḥ
|
Ablativo |
आश्वभारिकायाः
āśvabhārikāyāḥ
|
आश्वभारिकाभ्याम्
āśvabhārikābhyām
|
आश्वभारिकाभ्यः
āśvabhārikābhyaḥ
|
Genitivo |
आश्वभारिकायाः
āśvabhārikāyāḥ
|
आश्वभारिकयोः
āśvabhārikayoḥ
|
आश्वभारिकाणाम्
āśvabhārikāṇām
|
Locativo |
आश्वभारिकायाम्
āśvabhārikāyām
|
आश्वभारिकयोः
āśvabhārikayoḥ
|
आश्वभारिकासु
āśvabhārikāsu
|