| Singular | Dual | Plural |
Nominative |
आश्वमेधिकः
āśvamedhikaḥ
|
आश्वमेधिकौ
āśvamedhikau
|
आश्वमेधिकाः
āśvamedhikāḥ
|
Vocative |
आश्वमेधिक
āśvamedhika
|
आश्वमेधिकौ
āśvamedhikau
|
आश्वमेधिकाः
āśvamedhikāḥ
|
Accusative |
आश्वमेधिकम्
āśvamedhikam
|
आश्वमेधिकौ
āśvamedhikau
|
आश्वमेधिकान्
āśvamedhikān
|
Instrumental |
आश्वमेधिकेन
āśvamedhikena
|
आश्वमेधिकाभ्याम्
āśvamedhikābhyām
|
आश्वमेधिकैः
āśvamedhikaiḥ
|
Dative |
आश्वमेधिकाय
āśvamedhikāya
|
आश्वमेधिकाभ्याम्
āśvamedhikābhyām
|
आश्वमेधिकेभ्यः
āśvamedhikebhyaḥ
|
Ablative |
आश्वमेधिकात्
āśvamedhikāt
|
आश्वमेधिकाभ्याम्
āśvamedhikābhyām
|
आश्वमेधिकेभ्यः
āśvamedhikebhyaḥ
|
Genitive |
आश्वमेधिकस्य
āśvamedhikasya
|
आश्वमेधिकयोः
āśvamedhikayoḥ
|
आश्वमेधिकानाम्
āśvamedhikānām
|
Locative |
आश्वमेधिके
āśvamedhike
|
आश्वमेधिकयोः
āśvamedhikayoḥ
|
आश्वमेधिकेषु
āśvamedhikeṣu
|