Herramientas de sánscrito

Declinación del sánscrito


Declinación de आश्वमेधिक āśvamedhika, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo आश्वमेधिकः āśvamedhikaḥ
आश्वमेधिकौ āśvamedhikau
आश्वमेधिकाः āśvamedhikāḥ
Vocativo आश्वमेधिक āśvamedhika
आश्वमेधिकौ āśvamedhikau
आश्वमेधिकाः āśvamedhikāḥ
Acusativo आश्वमेधिकम् āśvamedhikam
आश्वमेधिकौ āśvamedhikau
आश्वमेधिकान् āśvamedhikān
Instrumental आश्वमेधिकेन āśvamedhikena
आश्वमेधिकाभ्याम् āśvamedhikābhyām
आश्वमेधिकैः āśvamedhikaiḥ
Dativo आश्वमेधिकाय āśvamedhikāya
आश्वमेधिकाभ्याम् āśvamedhikābhyām
आश्वमेधिकेभ्यः āśvamedhikebhyaḥ
Ablativo आश्वमेधिकात् āśvamedhikāt
आश्वमेधिकाभ्याम् āśvamedhikābhyām
आश्वमेधिकेभ्यः āśvamedhikebhyaḥ
Genitivo आश्वमेधिकस्य āśvamedhikasya
आश्वमेधिकयोः āśvamedhikayoḥ
आश्वमेधिकानाम् āśvamedhikānām
Locativo आश्वमेधिके āśvamedhike
आश्वमेधिकयोः āśvamedhikayoḥ
आश्वमेधिकेषु āśvamedhikeṣu