| Singular | Dual | Plural |
Nominative |
आश्वयुजी
āśvayujī
|
आश्वयुज्यौ
āśvayujyau
|
आश्वयुज्यः
āśvayujyaḥ
|
Vocative |
आश्वयुजि
āśvayuji
|
आश्वयुज्यौ
āśvayujyau
|
आश्वयुज्यः
āśvayujyaḥ
|
Accusative |
आश्वयुजीम्
āśvayujīm
|
आश्वयुज्यौ
āśvayujyau
|
आश्वयुजीः
āśvayujīḥ
|
Instrumental |
आश्वयुज्या
āśvayujyā
|
आश्वयुजीभ्याम्
āśvayujībhyām
|
आश्वयुजीभिः
āśvayujībhiḥ
|
Dative |
आश्वयुज्यै
āśvayujyai
|
आश्वयुजीभ्याम्
āśvayujībhyām
|
आश्वयुजीभ्यः
āśvayujībhyaḥ
|
Ablative |
आश्वयुज्याः
āśvayujyāḥ
|
आश्वयुजीभ्याम्
āśvayujībhyām
|
आश्वयुजीभ्यः
āśvayujībhyaḥ
|
Genitive |
आश्वयुज्याः
āśvayujyāḥ
|
आश्वयुज्योः
āśvayujyoḥ
|
आश्वयुजीनाम्
āśvayujīnām
|
Locative |
आश्वयुज्याम्
āśvayujyām
|
आश्वयुज्योः
āśvayujyoḥ
|
आश्वयुजीषु
āśvayujīṣu
|