Sanskrit tools

Sanskrit declension


Declension of आश्वयुजी āśvayujī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative आश्वयुजी āśvayujī
आश्वयुज्यौ āśvayujyau
आश्वयुज्यः āśvayujyaḥ
Vocative आश्वयुजि āśvayuji
आश्वयुज्यौ āśvayujyau
आश्वयुज्यः āśvayujyaḥ
Accusative आश्वयुजीम् āśvayujīm
आश्वयुज्यौ āśvayujyau
आश्वयुजीः āśvayujīḥ
Instrumental आश्वयुज्या āśvayujyā
आश्वयुजीभ्याम् āśvayujībhyām
आश्वयुजीभिः āśvayujībhiḥ
Dative आश्वयुज्यै āśvayujyai
आश्वयुजीभ्याम् āśvayujībhyām
आश्वयुजीभ्यः āśvayujībhyaḥ
Ablative आश्वयुज्याः āśvayujyāḥ
आश्वयुजीभ्याम् āśvayujībhyām
आश्वयुजीभ्यः āśvayujībhyaḥ
Genitive आश्वयुज्याः āśvayujyāḥ
आश्वयुज्योः āśvayujyoḥ
आश्वयुजीनाम् āśvayujīnām
Locative आश्वयुज्याम् āśvayujyām
आश्वयुज्योः āśvayujyoḥ
आश्वयुजीषु āśvayujīṣu