Sanskrit tools

Sanskrit declension


Declension of आश्वयुजीकर्मन् āśvayujīkarman, n.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative आश्वयुजीकर्म āśvayujīkarma
आश्वयुजीकर्मणी āśvayujīkarmaṇī
आश्वयुजीकर्माणि āśvayujīkarmāṇi
Vocative आश्वयुजीकर्म āśvayujīkarma
आश्वयुजीकर्मन् āśvayujīkarman
आश्वयुजीकर्मणी āśvayujīkarmaṇī
आश्वयुजीकर्माणि āśvayujīkarmāṇi
Accusative आश्वयुजीकर्म āśvayujīkarma
आश्वयुजीकर्मणी āśvayujīkarmaṇī
आश्वयुजीकर्माणि āśvayujīkarmāṇi
Instrumental आश्वयुजीकर्मणा āśvayujīkarmaṇā
आश्वयुजीकर्मभ्याम् āśvayujīkarmabhyām
आश्वयुजीकर्मभिः āśvayujīkarmabhiḥ
Dative आश्वयुजीकर्मणे āśvayujīkarmaṇe
आश्वयुजीकर्मभ्याम् āśvayujīkarmabhyām
आश्वयुजीकर्मभ्यः āśvayujīkarmabhyaḥ
Ablative आश्वयुजीकर्मणः āśvayujīkarmaṇaḥ
आश्वयुजीकर्मभ्याम् āśvayujīkarmabhyām
आश्वयुजीकर्मभ्यः āśvayujīkarmabhyaḥ
Genitive आश्वयुजीकर्मणः āśvayujīkarmaṇaḥ
आश्वयुजीकर्मणोः āśvayujīkarmaṇoḥ
आश्वयुजीकर्मणाम् āśvayujīkarmaṇām
Locative आश्वयुजीकर्मणि āśvayujīkarmaṇi
आश्वयुजीकर्मणोः āśvayujīkarmaṇoḥ
आश्वयुजीकर्मसु āśvayujīkarmasu