Singular | Dual | Plural | |
Nominativo |
आश्वयुजीकर्म
āśvayujīkarma |
आश्वयुजीकर्मणी
āśvayujīkarmaṇī |
आश्वयुजीकर्माणि
āśvayujīkarmāṇi |
Vocativo |
आश्वयुजीकर्म
āśvayujīkarma आश्वयुजीकर्मन् āśvayujīkarman |
आश्वयुजीकर्मणी
āśvayujīkarmaṇī |
आश्वयुजीकर्माणि
āśvayujīkarmāṇi |
Acusativo |
आश्वयुजीकर्म
āśvayujīkarma |
आश्वयुजीकर्मणी
āśvayujīkarmaṇī |
आश्वयुजीकर्माणि
āśvayujīkarmāṇi |
Instrumental |
आश्वयुजीकर्मणा
āśvayujīkarmaṇā |
आश्वयुजीकर्मभ्याम्
āśvayujīkarmabhyām |
आश्वयुजीकर्मभिः
āśvayujīkarmabhiḥ |
Dativo |
आश्वयुजीकर्मणे
āśvayujīkarmaṇe |
आश्वयुजीकर्मभ्याम्
āśvayujīkarmabhyām |
आश्वयुजीकर्मभ्यः
āśvayujīkarmabhyaḥ |
Ablativo |
आश्वयुजीकर्मणः
āśvayujīkarmaṇaḥ |
आश्वयुजीकर्मभ्याम्
āśvayujīkarmabhyām |
आश्वयुजीकर्मभ्यः
āśvayujīkarmabhyaḥ |
Genitivo |
आश्वयुजीकर्मणः
āśvayujīkarmaṇaḥ |
आश्वयुजीकर्मणोः
āśvayujīkarmaṇoḥ |
आश्वयुजीकर्मणाम्
āśvayujīkarmaṇām |
Locativo |
आश्वयुजीकर्मणि
āśvayujīkarmaṇi |
आश्वयुजीकर्मणोः
āśvayujīkarmaṇoḥ |
आश्वयुजीकर्मसु
āśvayujīkarmasu |