Sanskrit tools

Sanskrit declension


Declension of आश्वयुजका āśvayujakā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आश्वयुजका āśvayujakā
आश्वयुजके āśvayujake
आश्वयुजकाः āśvayujakāḥ
Vocative आश्वयुजके āśvayujake
आश्वयुजके āśvayujake
आश्वयुजकाः āśvayujakāḥ
Accusative आश्वयुजकाम् āśvayujakām
आश्वयुजके āśvayujake
आश्वयुजकाः āśvayujakāḥ
Instrumental आश्वयुजकया āśvayujakayā
आश्वयुजकाभ्याम् āśvayujakābhyām
आश्वयुजकाभिः āśvayujakābhiḥ
Dative आश्वयुजकायै āśvayujakāyai
आश्वयुजकाभ्याम् āśvayujakābhyām
आश्वयुजकाभ्यः āśvayujakābhyaḥ
Ablative आश्वयुजकायाः āśvayujakāyāḥ
आश्वयुजकाभ्याम् āśvayujakābhyām
आश्वयुजकाभ्यः āśvayujakābhyaḥ
Genitive आश्वयुजकायाः āśvayujakāyāḥ
आश्वयुजकयोः āśvayujakayoḥ
आश्वयुजकानाम् āśvayujakānām
Locative आश्वयुजकायाम् āśvayujakāyām
आश्वयुजकयोः āśvayujakayoḥ
आश्वयुजकासु āśvayujakāsu